सुबन्तावली ?अतट

Roma

पुमान्एकद्विबहु
प्रथमाअतटः अतटौ अतटाः
सम्बोधनम्अतट अतटौ अतटाः
द्वितीयाअतटम् अतटौ अतटान्
तृतीयाअतटेन अतटाभ्याम् अतटैः अतटेभिः
चतुर्थीअतटाय अतटाभ्याम् अतटेभ्यः
पञ्चमीअतटात् अतटाभ्याम् अतटेभ्यः
षष्ठीअतटस्य अतटयोः अतटानाम्
सप्तमीअतटे अतटयोः अतटेषु

समास अतट

अव्यय ॰अतटम् ॰अतटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria