Declension table of atṛpti

Deva

FeminineSingularDualPlural
Nominativeatṛptiḥ atṛptī atṛptayaḥ
Vocativeatṛpte atṛptī atṛptayaḥ
Accusativeatṛptim atṛptī atṛptīḥ
Instrumentalatṛptyā atṛptibhyām atṛptibhiḥ
Dativeatṛptyai atṛptaye atṛptibhyām atṛptibhyaḥ
Ablativeatṛptyāḥ atṛpteḥ atṛptibhyām atṛptibhyaḥ
Genitiveatṛptyāḥ atṛpteḥ atṛptyoḥ atṛptīnām
Locativeatṛptyām atṛptau atṛptyoḥ atṛptiṣu

Compound atṛpti -

Adverb -atṛpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria