सुबन्तावली अतृप्णुवताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अतृप्णुवता | अतृप्णुवते | अतृप्णुवताः |
सम्बोधनम् | अतृप्णुवते | अतृप्णुवते | अतृप्णुवताः |
द्वितीया | अतृप्णुवताम् | अतृप्णुवते | अतृप्णुवताः |
तृतीया | अतृप्णुवतया | अतृप्णुवताभ्याम् | अतृप्णुवताभिः |
चतुर्थी | अतृप्णुवतायै | अतृप्णुवताभ्याम् | अतृप्णुवताभ्यः |
पञ्चमी | अतृप्णुवतायाः | अतृप्णुवताभ्याम् | अतृप्णुवताभ्यः |
षष्ठी | अतृप्णुवतायाः | अतृप्णुवतयोः | अतृप्णुवतानाम् |
सप्तमी | अतृप्णुवतायाम् | अतृप्णुवतयोः | अतृप्णुवतासु |