Declension table of ?atṛṣyatā

Deva

FeminineSingularDualPlural
Nominativeatṛṣyatā atṛṣyate atṛṣyatāḥ
Vocativeatṛṣyate atṛṣyate atṛṣyatāḥ
Accusativeatṛṣyatām atṛṣyate atṛṣyatāḥ
Instrumentalatṛṣyatayā atṛṣyatābhyām atṛṣyatābhiḥ
Dativeatṛṣyatāyai atṛṣyatābhyām atṛṣyatābhyaḥ
Ablativeatṛṣyatāyāḥ atṛṣyatābhyām atṛṣyatābhyaḥ
Genitiveatṛṣyatāyāḥ atṛṣyatayoḥ atṛṣyatānām
Locativeatṛṣyatāyām atṛṣyatayoḥ atṛṣyatāsu

Adverb -atṛṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria