सुबन्तावली ?अस्वर्योग्य

Roma

पुमान्एकद्विबहु
प्रथमाअस्वर्योग्यः अस्वर्योग्यौ अस्वर्योग्याः
सम्बोधनम्अस्वर्योग्य अस्वर्योग्यौ अस्वर्योग्याः
द्वितीयाअस्वर्योग्यम् अस्वर्योग्यौ अस्वर्योग्यान्
तृतीयाअस्वर्योग्येण अस्वर्योग्याभ्याम् अस्वर्योग्यैः अस्वर्योग्येभिः
चतुर्थीअस्वर्योग्याय अस्वर्योग्याभ्याम् अस्वर्योग्येभ्यः
पञ्चमीअस्वर्योग्यात् अस्वर्योग्याभ्याम् अस्वर्योग्येभ्यः
षष्ठीअस्वर्योग्यस्य अस्वर्योग्ययोः अस्वर्योग्याणाम्
सप्तमीअस्वर्योग्ये अस्वर्योग्ययोः अस्वर्योग्येषु

समास अस्वर्योग्य

अव्यय ॰अस्वर्योग्यम् ॰अस्वर्योग्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria