सुबन्तावली ?अस्वरका

Roma

स्त्रीएकद्विबहु
प्रथमाअस्वरका अस्वरके अस्वरकाः
सम्बोधनम्अस्वरके अस्वरके अस्वरकाः
द्वितीयाअस्वरकाम् अस्वरके अस्वरकाः
तृतीयाअस्वरकया अस्वरकाभ्याम् अस्वरकाभिः
चतुर्थीअस्वरकायै अस्वरकाभ्याम् अस्वरकाभ्यः
पञ्चमीअस्वरकायाः अस्वरकाभ्याम् अस्वरकाभ्यः
षष्ठीअस्वरकायाः अस्वरकयोः अस्वरकाणाम्
सप्तमीअस्वरकायाम् अस्वरकयोः अस्वरकासु

अव्यय ॰अस्वरकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria