सुबन्तावली ?अस्वर

Roma

पुमान्एकद्विबहु
प्रथमाअस्वरः अस्वरौ अस्वराः
सम्बोधनम्अस्वर अस्वरौ अस्वराः
द्वितीयाअस्वरम् अस्वरौ अस्वरान्
तृतीयाअस्वरेण अस्वराभ्याम् अस्वरैः अस्वरेभिः
चतुर्थीअस्वराय अस्वराभ्याम् अस्वरेभ्यः
पञ्चमीअस्वरात् अस्वराभ्याम् अस्वरेभ्यः
षष्ठीअस्वरस्य अस्वरयोः अस्वराणाम्
सप्तमीअस्वरे अस्वरयोः अस्वरेषु

समास अस्वर

अव्यय ॰अस्वरम् ॰अस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria