सुबन्तावली ?अस्वप्नज्

Roma

पुमान्एकद्विबहु
प्रथमाअस्वप्नक् अस्वप्नजौ अस्वप्नजः
सम्बोधनम्अस्वप्नक् अस्वप्नजौ अस्वप्नजः
द्वितीयाअस्वप्नजम् अस्वप्नजौ अस्वप्नजः
तृतीयाअस्वप्नजा अस्वप्नग्भ्याम् अस्वप्नग्भिः
चतुर्थीअस्वप्नजे अस्वप्नग्भ्याम् अस्वप्नग्भ्यः
पञ्चमीअस्वप्नजः अस्वप्नग्भ्याम् अस्वप्नग्भ्यः
षष्ठीअस्वप्नजः अस्वप्नजोः अस्वप्नजाम्
सप्तमीअस्वप्नजि अस्वप्नजोः अस्वप्नक्षु

समास अस्वप्नक्

अव्यय ॰अस्वप्नक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria