Declension table of asūryampaśya

Deva

NeuterSingularDualPlural
Nominativeasūryampaśyam asūryampaśye asūryampaśyāni
Vocativeasūryampaśya asūryampaśye asūryampaśyāni
Accusativeasūryampaśyam asūryampaśye asūryampaśyāni
Instrumentalasūryampaśyena asūryampaśyābhyām asūryampaśyaiḥ
Dativeasūryampaśyāya asūryampaśyābhyām asūryampaśyebhyaḥ
Ablativeasūryampaśyāt asūryampaśyābhyām asūryampaśyebhyaḥ
Genitiveasūryampaśyasya asūryampaśyayoḥ asūryampaśyānām
Locativeasūryampaśye asūryampaśyayoḥ asūryampaśyeṣu

Compound asūryampaśya -

Adverb -asūryampaśyam -asūryampaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria