Declension table of asūryampaśya

Deva

MasculineSingularDualPlural
Nominativeasūryampaśyaḥ asūryampaśyau asūryampaśyāḥ
Vocativeasūryampaśya asūryampaśyau asūryampaśyāḥ
Accusativeasūryampaśyam asūryampaśyau asūryampaśyān
Instrumentalasūryampaśyena asūryampaśyābhyām asūryampaśyaiḥ asūryampaśyebhiḥ
Dativeasūryampaśyāya asūryampaśyābhyām asūryampaśyebhyaḥ
Ablativeasūryampaśyāt asūryampaśyābhyām asūryampaśyebhyaḥ
Genitiveasūryampaśyasya asūryampaśyayoḥ asūryampaśyānām
Locativeasūryampaśye asūryampaśyayoḥ asūryampaśyeṣu

Compound asūryampaśya -

Adverb -asūryampaśyam -asūryampaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria