Declension table of asutyāga

Deva

MasculineSingularDualPlural
Nominativeasutyāgaḥ asutyāgau asutyāgāḥ
Vocativeasutyāga asutyāgau asutyāgāḥ
Accusativeasutyāgam asutyāgau asutyāgān
Instrumentalasutyāgena asutyāgābhyām asutyāgaiḥ asutyāgebhiḥ
Dativeasutyāgāya asutyāgābhyām asutyāgebhyaḥ
Ablativeasutyāgāt asutyāgābhyām asutyāgebhyaḥ
Genitiveasutyāgasya asutyāgayoḥ asutyāgānām
Locativeasutyāge asutyāgayoḥ asutyāgeṣu

Compound asutyāga -

Adverb -asutyāgam -asutyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria