Declension table of asutṛpa

Deva

NeuterSingularDualPlural
Nominativeasutṛpam asutṛpe asutṛpāṇi
Vocativeasutṛpa asutṛpe asutṛpāṇi
Accusativeasutṛpam asutṛpe asutṛpāṇi
Instrumentalasutṛpeṇa asutṛpābhyām asutṛpaiḥ
Dativeasutṛpāya asutṛpābhyām asutṛpebhyaḥ
Ablativeasutṛpāt asutṛpābhyām asutṛpebhyaḥ
Genitiveasutṛpasya asutṛpayoḥ asutṛpāṇām
Locativeasutṛpe asutṛpayoḥ asutṛpeṣu

Compound asutṛpa -

Adverb -asutṛpam -asutṛpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria