Declension table of asutṛpa

Deva

MasculineSingularDualPlural
Nominativeasutṛpaḥ asutṛpau asutṛpāḥ
Vocativeasutṛpa asutṛpau asutṛpāḥ
Accusativeasutṛpam asutṛpau asutṛpān
Instrumentalasutṛpeṇa asutṛpābhyām asutṛpaiḥ asutṛpebhiḥ
Dativeasutṛpāya asutṛpābhyām asutṛpebhyaḥ
Ablativeasutṛpāt asutṛpābhyām asutṛpebhyaḥ
Genitiveasutṛpasya asutṛpayoḥ asutṛpāṇām
Locativeasutṛpe asutṛpayoḥ asutṛpeṣu

Compound asutṛpa -

Adverb -asutṛpam -asutṛpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria