Declension table of ?asusthirādara

Deva

NeuterSingularDualPlural
Nominativeasusthirādaram asusthirādare asusthirādarāṇi
Vocativeasusthirādara asusthirādare asusthirādarāṇi
Accusativeasusthirādaram asusthirādare asusthirādarāṇi
Instrumentalasusthirādareṇa asusthirādarābhyām asusthirādaraiḥ
Dativeasusthirādarāya asusthirādarābhyām asusthirādarebhyaḥ
Ablativeasusthirādarāt asusthirādarābhyām asusthirādarebhyaḥ
Genitiveasusthirādarasya asusthirādarayoḥ asusthirādarāṇām
Locativeasusthirādare asusthirādarayoḥ asusthirādareṣu

Compound asusthirādara -

Adverb -asusthirādaram -asusthirādarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria