Declension table of asuravivāha

Deva

MasculineSingularDualPlural
Nominativeasuravivāhaḥ asuravivāhau asuravivāhāḥ
Vocativeasuravivāha asuravivāhau asuravivāhāḥ
Accusativeasuravivāham asuravivāhau asuravivāhān
Instrumentalasuravivāheṇa asuravivāhābhyām asuravivāhaiḥ asuravivāhebhiḥ
Dativeasuravivāhāya asuravivāhābhyām asuravivāhebhyaḥ
Ablativeasuravivāhāt asuravivāhābhyām asuravivāhebhyaḥ
Genitiveasuravivāhasya asuravivāhayoḥ asuravivāhāṇām
Locativeasuravivāhe asuravivāhayoḥ asuravivāheṣu

Compound asuravivāha -

Adverb -asuravivāham -asuravivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria