Declension table of ?asurakumāra

Deva

MasculineSingularDualPlural
Nominativeasurakumāraḥ asurakumārau asurakumārāḥ
Vocativeasurakumāra asurakumārau asurakumārāḥ
Accusativeasurakumāram asurakumārau asurakumārān
Instrumentalasurakumāreṇa asurakumārābhyām asurakumāraiḥ asurakumārebhiḥ
Dativeasurakumārāya asurakumārābhyām asurakumārebhyaḥ
Ablativeasurakumārāt asurakumārābhyām asurakumārebhyaḥ
Genitiveasurakumārasya asurakumārayoḥ asurakumārāṇām
Locativeasurakumāre asurakumārayoḥ asurakumāreṣu

Compound asurakumāra -

Adverb -asurakumāram -asurakumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria