सुबन्तावली ?असुरहन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसुरहः असुरह्णी असुरहणी असुरहाणि
सम्बोधनम्असुरहः असुरह्णी असुरहणी असुरहाणि
द्वितीयाअसुरहः असुरह्णी असुरहणी असुरहाणि
तृतीयाअसुरह्णा असुरहोभ्याम् असुरहोभिः
चतुर्थीअसुरह्णे असुरहोभ्याम् असुरहोभ्यः
पञ्चमीअसुरह्णः असुरहोभ्याम् असुरहोभ्यः
षष्ठीअसुरह्णः असुरह्णोः असुरह्णाम्
सप्तमीअसुरह्णि असुरहणि असुरह्णोः असुरहःसु

समास असुरहर् असुरहस्

अव्यय ॰असुरहर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria