सुबन्तावली ?असुरहन्

Roma

पुमान्एकद्विबहु
प्रथमाअसुरहा असुरहणौ असुरहणः
सम्बोधनम्असुरहन् असुरहणौ असुरहणः
द्वितीयाअसुरहणम् असुरहणौ असुरघ्नः
तृतीयाअसुरघ्ना असुरहभ्याम् असुरहभिः
चतुर्थीअसुरघ्ने असुरहभ्याम् असुरहभ्यः
पञ्चमीअसुरघ्नः असुरहभ्याम् असुरहभ्यः
षष्ठीअसुरघ्नः असुरघ्नोः असुरघ्नाम्
सप्तमीअसुरहणि असुरघ्नि असुरघ्नोः असुरहसु

अव्यय ॰असुरहणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria