सुबन्तावली असुरद्रुह्

Roma

पुमान्एकद्विबहु
प्रथमाअसुरध्रुट् असुरध्रुक् असुरद्रुहौ असुरद्रुहः
सम्बोधनम्असुरध्रुट् असुरध्रुक् असुरद्रुहौ असुरद्रुहः
द्वितीयाअसुरद्रुहम् असुरद्रुहौ असुरद्रुहः
तृतीयाअसुरद्रुहा असुरध्रुड्भ्याम् असुरध्रुग्भ्याम् असुरध्रुड्भिः असुरध्रुग्भिः
चतुर्थीअसुरद्रुहे असुरध्रुड्भ्याम् असुरध्रुग्भ्याम् असुरध्रुड्भ्यः असुरध्रुग्भ्यः
पञ्चमीअसुरद्रुहः असुरध्रुड्भ्याम् असुरध्रुग्भ्याम् असुरध्रुड्भ्यः असुरध्रुग्भ्यः
षष्ठीअसुरद्रुहः असुरद्रुहोः असुरद्रुहाम्
सप्तमीअसुरद्रुहि असुरद्रुहोः असुरध्रुट्सु असुरध्रुक्षु

समास असुरध्रुक् असुरध्रुट्

अव्यय ॰असुरध्रुक् ॰असुरध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria