Declension table of ?asubhaṅga

Deva

MasculineSingularDualPlural
Nominativeasubhaṅgaḥ asubhaṅgau asubhaṅgāḥ
Vocativeasubhaṅga asubhaṅgau asubhaṅgāḥ
Accusativeasubhaṅgam asubhaṅgau asubhaṅgān
Instrumentalasubhaṅgena asubhaṅgābhyām asubhaṅgaiḥ asubhaṅgebhiḥ
Dativeasubhaṅgāya asubhaṅgābhyām asubhaṅgebhyaḥ
Ablativeasubhaṅgāt asubhaṅgābhyām asubhaṅgebhyaḥ
Genitiveasubhaṅgasya asubhaṅgayoḥ asubhaṅgānām
Locativeasubhaṅge asubhaṅgayoḥ asubhaṅgeṣu

Compound asubhaṅga -

Adverb -asubhaṅgam -asubhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria