सुबन्तावली ?अस्त्र्युपायिन्

Roma

पुमान्एकद्विबहु
प्रथमाअस्त्र्युपायी अस्त्र्युपायिणौ अस्त्र्युपायिणः
सम्बोधनम्अस्त्र्युपायिन् अस्त्र्युपायिणौ अस्त्र्युपायिणः
द्वितीयाअस्त्र्युपायिणम् अस्त्र्युपायिणौ अस्त्र्युपायिणः
तृतीयाअस्त्र्युपायिणा अस्त्र्युपायिभ्याम् अस्त्र्युपायिभिः
चतुर्थीअस्त्र्युपायिणे अस्त्र्युपायिभ्याम् अस्त्र्युपायिभ्यः
पञ्चमीअस्त्र्युपायिणः अस्त्र्युपायिभ्याम् अस्त्र्युपायिभ्यः
षष्ठीअस्त्र्युपायिणः अस्त्र्युपायिणोः अस्त्र्युपायिणाम्
सप्तमीअस्त्र्युपायिणि अस्त्र्युपायिणोः अस्त्र्युपायिषु

समास अस्त्र्युपायि

अव्यय ॰अस्त्र्युपायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria