सुबन्तावली ?अस्त्रक्षतिमत्

Roma

पुमान्एकद्विबहु
प्रथमाअस्त्रक्षतिमान् अस्त्रक्षतिमन्तौ अस्त्रक्षतिमन्तः
सम्बोधनम्अस्त्रक्षतिमन् अस्त्रक्षतिमन्तौ अस्त्रक्षतिमन्तः
द्वितीयाअस्त्रक्षतिमन्तम् अस्त्रक्षतिमन्तौ अस्त्रक्षतिमतः
तृतीयाअस्त्रक्षतिमता अस्त्रक्षतिमद्भ्याम् अस्त्रक्षतिमद्भिः
चतुर्थीअस्त्रक्षतिमते अस्त्रक्षतिमद्भ्याम् अस्त्रक्षतिमद्भ्यः
पञ्चमीअस्त्रक्षतिमतः अस्त्रक्षतिमद्भ्याम् अस्त्रक्षतिमद्भ्यः
षष्ठीअस्त्रक्षतिमतः अस्त्रक्षतिमतोः अस्त्रक्षतिमताम्
सप्तमीअस्त्रक्षतिमति अस्त्रक्षतिमतोः अस्त्रक्षतिमत्सु

समास अस्त्रक्षतिमत्

अव्यय ॰अस्त्रक्षतिमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria