सुबन्तावली ?अस्थिसन्नहन

Roma

पुमान्एकद्विबहु
प्रथमाअस्थिसन्नहनः अस्थिसन्नहनौ अस्थिसन्नहनाः
सम्बोधनम्अस्थिसन्नहन अस्थिसन्नहनौ अस्थिसन्नहनाः
द्वितीयाअस्थिसन्नहनम् अस्थिसन्नहनौ अस्थिसन्नहनान्
तृतीयाअस्थिसन्नहनेन अस्थिसन्नहनाभ्याम् अस्थिसन्नहनैः अस्थिसन्नहनेभिः
चतुर्थीअस्थिसन्नहनाय अस्थिसन्नहनाभ्याम् अस्थिसन्नहनेभ्यः
पञ्चमीअस्थिसन्नहनात् अस्थिसन्नहनाभ्याम् अस्थिसन्नहनेभ्यः
षष्ठीअस्थिसन्नहनस्य अस्थिसन्नहनयोः अस्थिसन्नहनानाम्
सप्तमीअस्थिसन्नहने अस्थिसन्नहनयोः अस्थिसन्नहनेषु

समास अस्थिसन्नहन

अव्यय ॰अस्थिसन्नहनम् ॰अस्थिसन्नहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria