Declension table of ?astavat

Deva

NeuterSingularDualPlural
Nominativeastavat astavantī astavatī astavanti
Vocativeastavat astavantī astavatī astavanti
Accusativeastavat astavantī astavatī astavanti
Instrumentalastavatā astavadbhyām astavadbhiḥ
Dativeastavate astavadbhyām astavadbhyaḥ
Ablativeastavataḥ astavadbhyām astavadbhyaḥ
Genitiveastavataḥ astavatoḥ astavatām
Locativeastavati astavatoḥ astavatsu

Adverb -astavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria