Declension table of ?astavat

Deva

MasculineSingularDualPlural
Nominativeastavān astavantau astavantaḥ
Vocativeastavan astavantau astavantaḥ
Accusativeastavantam astavantau astavataḥ
Instrumentalastavatā astavadbhyām astavadbhiḥ
Dativeastavate astavadbhyām astavadbhyaḥ
Ablativeastavataḥ astavadbhyām astavadbhyaḥ
Genitiveastavataḥ astavatoḥ astavatām
Locativeastavati astavatoḥ astavatsu

Compound astavat -

Adverb -astavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria