सुबन्तावली ?अस्तमस्तक

Roma

पुमान्एकद्विबहु
प्रथमाअस्तमस्तकः अस्तमस्तकौ अस्तमस्तकाः
सम्बोधनम्अस्तमस्तक अस्तमस्तकौ अस्तमस्तकाः
द्वितीयाअस्तमस्तकम् अस्तमस्तकौ अस्तमस्तकान्
तृतीयाअस्तमस्तकेन अस्तमस्तकाभ्याम् अस्तमस्तकैः अस्तमस्तकेभिः
चतुर्थीअस्तमस्तकाय अस्तमस्तकाभ्याम् अस्तमस्तकेभ्यः
पञ्चमीअस्तमस्तकात् अस्तमस्तकाभ्याम् अस्तमस्तकेभ्यः
षष्ठीअस्तमस्तकस्य अस्तमस्तकयोः अस्तमस्तकानाम्
सप्तमीअस्तमस्तके अस्तमस्तकयोः अस्तमस्तकेषु

समास अस्तमस्तक

अव्यय ॰अस्तमस्तकम् ॰अस्तमस्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria