सुबन्तावली ?अस्ताभिलाषिणी

Roma

स्त्रीएकद्विबहु
प्रथमाअस्ताभिलाषिणी अस्ताभिलाषिण्यौ अस्ताभिलाषिण्यः
सम्बोधनम्अस्ताभिलाषिणि अस्ताभिलाषिण्यौ अस्ताभिलाषिण्यः
द्वितीयाअस्ताभिलाषिणीम् अस्ताभिलाषिण्यौ अस्ताभिलाषिणीः
तृतीयाअस्ताभिलाषिण्या अस्ताभिलाषिणीभ्याम् अस्ताभिलाषिणीभिः
चतुर्थीअस्ताभिलाषिण्यै अस्ताभिलाषिणीभ्याम् अस्ताभिलाषिणीभ्यः
पञ्चमीअस्ताभिलाषिण्याः अस्ताभिलाषिणीभ्याम् अस्ताभिलाषिणीभ्यः
षष्ठीअस्ताभिलाषिण्याः अस्ताभिलाषिण्योः अस्ताभिलाषिणीनाम्
सप्तमीअस्ताभिलाषिण्याम् अस्ताभिलाषिण्योः अस्ताभिलाषिणीषु

समास अस्ताभिलाषिणि अस्ताभिलाषिणी

अव्यय ॰अस्ताभिलाषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria