Declension table of ?astaṅgamitā

Deva

FeminineSingularDualPlural
Nominativeastaṅgamitā astaṅgamite astaṅgamitāḥ
Vocativeastaṅgamite astaṅgamite astaṅgamitāḥ
Accusativeastaṅgamitām astaṅgamite astaṅgamitāḥ
Instrumentalastaṅgamitayā astaṅgamitābhyām astaṅgamitābhiḥ
Dativeastaṅgamitāyai astaṅgamitābhyām astaṅgamitābhyaḥ
Ablativeastaṅgamitāyāḥ astaṅgamitābhyām astaṅgamitābhyaḥ
Genitiveastaṅgamitāyāḥ astaṅgamitayoḥ astaṅgamitānām
Locativeastaṅgamitāyām astaṅgamitayoḥ astaṅgamitāsu

Adverb -astaṅgamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria