सुबन्तावली ?अस्तङ्गच्छत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अस्तङ्गच्छन् | अस्तङ्गच्छन्तौ | अस्तङ्गच्छन्तः |
सम्बोधनम् | अस्तङ्गच्छन् | अस्तङ्गच्छन्तौ | अस्तङ्गच्छन्तः |
द्वितीया | अस्तङ्गच्छन्तम् | अस्तङ्गच्छन्तौ | अस्तङ्गच्छतः |
तृतीया | अस्तङ्गच्छता | अस्तङ्गच्छद्भ्याम् | अस्तङ्गच्छद्भिः |
चतुर्थी | अस्तङ्गच्छते | अस्तङ्गच्छद्भ्याम् | अस्तङ्गच्छद्भ्यः |
पञ्चमी | अस्तङ्गच्छतः | अस्तङ्गच्छद्भ्याम् | अस्तङ्गच्छद्भ्यः |
षष्ठी | अस्तङ्गच्छतः | अस्तङ्गच्छतोः | अस्तङ्गच्छताम् |
सप्तमी | अस्तङ्गच्छति | अस्तङ्गच्छतोः | अस्तङ्गच्छत्सु |