Declension table of astaṅga

Deva

MasculineSingularDualPlural
Nominativeastaṅgaḥ astaṅgau astaṅgāḥ
Vocativeastaṅga astaṅgau astaṅgāḥ
Accusativeastaṅgam astaṅgau astaṅgān
Instrumentalastaṅgena astaṅgābhyām astaṅgaiḥ astaṅgebhiḥ
Dativeastaṅgāya astaṅgābhyām astaṅgebhyaḥ
Ablativeastaṅgāt astaṅgābhyām astaṅgebhyaḥ
Genitiveastaṅgasya astaṅgayoḥ astaṅgānām
Locativeastaṅge astaṅgayoḥ astaṅgeṣu

Compound astaṅga -

Adverb -astaṅgam -astaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria