सुबन्तावली ?अस्रखदिर

Roma

पुमान्एकद्विबहु
प्रथमाअस्रखदिरः अस्रखदिरौ अस्रखदिराः
सम्बोधनम्अस्रखदिर अस्रखदिरौ अस्रखदिराः
द्वितीयाअस्रखदिरम् अस्रखदिरौ अस्रखदिरान्
तृतीयाअस्रखदिरेण अस्रखदिराभ्याम् अस्रखदिरैः अस्रखदिरेभिः
चतुर्थीअस्रखदिराय अस्रखदिराभ्याम् अस्रखदिरेभ्यः
पञ्चमीअस्रखदिरात् अस्रखदिराभ्याम् अस्रखदिरेभ्यः
षष्ठीअस्रखदिरस्य अस्रखदिरयोः अस्रखदिराणाम्
सप्तमीअस्रखदिरे अस्रखदिरयोः अस्रखदिरेषु

समास अस्रखदिर

अव्यय ॰अस्रखदिरम् ॰अस्रखदिरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria