सुबन्तावली ?अस्पष्टकीर्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमाअस्पष्टकीर्ति आ अस्पष्टकीर्ति ए अस्पष्टकीर्ति आः
सम्बोधनम्अस्पष्टकीर्ति ए अस्पष्टकीर्ति ए अस्पष्टकीर्ति आः
द्वितीयाअस्पष्टकीर्ति आम् अस्पष्टकीर्ति ए अस्पष्टकीर्ति आः
तृतीयाअस्पष्टकीर्ति अया अस्पष्टकीर्ति आभ्याम् अस्पष्टकीर्ति आभिः
चतुर्थीअस्पष्टकीर्ति आयै अस्पष्टकीर्ति आभ्याम् अस्पष्टकीर्ति आभ्यः
पञ्चमीअस्पष्टकीर्ति आयाः अस्पष्टकीर्ति आभ्याम् अस्पष्टकीर्ति आभ्यः
षष्ठीअस्पष्टकीर्ति आयाः अस्पष्टकीर्ति अयोः अस्पष्टकीर्ति आनाम्
सप्तमीअस्पष्टकीर्ति आयाम् अस्पष्टकीर्ति अयोः अस्पष्टकीर्ति आसु

अव्यय ॰अस्पष्टकीर्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria