Declension table of ?aspṛśatī

Deva

FeminineSingularDualPlural
Nominativeaspṛśatī aspṛśatyau aspṛśatyaḥ
Vocativeaspṛśati aspṛśatyau aspṛśatyaḥ
Accusativeaspṛśatīm aspṛśatyau aspṛśatīḥ
Instrumentalaspṛśatyā aspṛśatībhyām aspṛśatībhiḥ
Dativeaspṛśatyai aspṛśatībhyām aspṛśatībhyaḥ
Ablativeaspṛśatyāḥ aspṛśatībhyām aspṛśatībhyaḥ
Genitiveaspṛśatyāḥ aspṛśatyoḥ aspṛśatīnām
Locativeaspṛśatyām aspṛśatyoḥ aspṛśatīṣu

Compound aspṛśati - aspṛśatī -

Adverb -aspṛśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria