सुबन्तावली ?अस्पृष्टरजस्तमस्का

Roma

स्त्रीएकद्विबहु
प्रथमाअस्पृष्टरजस्तमस्का अस्पृष्टरजस्तमस्के अस्पृष्टरजस्तमस्काः
सम्बोधनम्अस्पृष्टरजस्तमस्के अस्पृष्टरजस्तमस्के अस्पृष्टरजस्तमस्काः
द्वितीयाअस्पृष्टरजस्तमस्काम् अस्पृष्टरजस्तमस्के अस्पृष्टरजस्तमस्काः
तृतीयाअस्पृष्टरजस्तमस्कया अस्पृष्टरजस्तमस्काभ्याम् अस्पृष्टरजस्तमस्काभिः
चतुर्थीअस्पृष्टरजस्तमस्कायै अस्पृष्टरजस्तमस्काभ्याम् अस्पृष्टरजस्तमस्काभ्यः
पञ्चमीअस्पृष्टरजस्तमस्कायाः अस्पृष्टरजस्तमस्काभ्याम् अस्पृष्टरजस्तमस्काभ्यः
षष्ठीअस्पृष्टरजस्तमस्कायाः अस्पृष्टरजस्तमस्कयोः अस्पृष्टरजस्तमस्कानाम्
सप्तमीअस्पृष्टरजस्तमस्कायाम् अस्पृष्टरजस्तमस्कयोः अस्पृष्टरजस्तमस्कासु

अव्यय ॰अस्पृष्टरजस्तमस्कम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria