सुबन्तावली ?अस्पृष्टरजस्तमस्क

Roma

नपुंसकम्एकद्विबहु
प्रथमाअस्पृष्टरजस्तमस्कम् अस्पृष्टरजस्तमस्के अस्पृष्टरजस्तमस्कानि
सम्बोधनम्अस्पृष्टरजस्तमस्क अस्पृष्टरजस्तमस्के अस्पृष्टरजस्तमस्कानि
द्वितीयाअस्पृष्टरजस्तमस्कम् अस्पृष्टरजस्तमस्के अस्पृष्टरजस्तमस्कानि
तृतीयाअस्पृष्टरजस्तमस्केन अस्पृष्टरजस्तमस्काभ्याम् अस्पृष्टरजस्तमस्कैः
चतुर्थीअस्पृष्टरजस्तमस्काय अस्पृष्टरजस्तमस्काभ्याम् अस्पृष्टरजस्तमस्केभ्यः
पञ्चमीअस्पृष्टरजस्तमस्कात् अस्पृष्टरजस्तमस्काभ्याम् अस्पृष्टरजस्तमस्केभ्यः
षष्ठीअस्पृष्टरजस्तमस्कस्य अस्पृष्टरजस्तमस्कयोः अस्पृष्टरजस्तमस्कानाम्
सप्तमीअस्पृष्टरजस्तमस्के अस्पृष्टरजस्तमस्कयोः अस्पृष्टरजस्तमस्केषु

समास अस्पृष्टरजस्तमस्क

अव्यय ॰अस्पृष्टरजस्तमस्कम् ॰अस्पृष्टरजस्तमस्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria