Declension table of ?asnāvaka

Deva

MasculineSingularDualPlural
Nominativeasnāvakaḥ asnāvakau asnāvakāḥ
Vocativeasnāvaka asnāvakau asnāvakāḥ
Accusativeasnāvakam asnāvakau asnāvakān
Instrumentalasnāvakena asnāvakābhyām asnāvakaiḥ asnāvakebhiḥ
Dativeasnāvakāya asnāvakābhyām asnāvakebhyaḥ
Ablativeasnāvakāt asnāvakābhyām asnāvakebhyaḥ
Genitiveasnāvakasya asnāvakayoḥ asnāvakānām
Locativeasnāvake asnāvakayoḥ asnāvakeṣu

Compound asnāvaka -

Adverb -asnāvakam -asnāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria