सुबन्तावली ?अस्मत्प्रेषित

Roma

पुमान्एकद्विबहु
प्रथमाअस्मत्प्रेषितः अस्मत्प्रेषितौ अस्मत्प्रेषिताः
सम्बोधनम्अस्मत्प्रेषित अस्मत्प्रेषितौ अस्मत्प्रेषिताः
द्वितीयाअस्मत्प्रेषितम् अस्मत्प्रेषितौ अस्मत्प्रेषितान्
तृतीयाअस्मत्प्रेषितेन अस्मत्प्रेषिताभ्याम् अस्मत्प्रेषितैः अस्मत्प्रेषितेभिः
चतुर्थीअस्मत्प्रेषिताय अस्मत्प्रेषिताभ्याम् अस्मत्प्रेषितेभ्यः
पञ्चमीअस्मत्प्रेषितात् अस्मत्प्रेषिताभ्याम् अस्मत्प्रेषितेभ्यः
षष्ठीअस्मत्प्रेषितस्य अस्मत्प्रेषितयोः अस्मत्प्रेषितानाम्
सप्तमीअस्मत्प्रेषिते अस्मत्प्रेषितयोः अस्मत्प्रेषितेषु

समास अस्मत्प्रेषित

अव्यय ॰अस्मत्प्रेषितम् ॰अस्मत्प्रेषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria