सुबन्तावली ?अस्मद्रुह्

Roma

पुमान्एकद्विबहु
प्रथमाअस्मध्रुट् अस्मध्रुक् अस्मद्रुहौ अस्मद्रुहः
सम्बोधनम्अस्मध्रुट् अस्मध्रुक् अस्मद्रुहौ अस्मद्रुहः
द्वितीयाअस्मद्रुहम् अस्मद्रुहौ अस्मद्रुहः
तृतीयाअस्मद्रुहा अस्मध्रुड्भ्याम् अस्मध्रुग्भ्याम् अस्मध्रुड्भिः अस्मध्रुग्भिः
चतुर्थीअस्मद्रुहे अस्मध्रुड्भ्याम् अस्मध्रुग्भ्याम् अस्मध्रुड्भ्यः अस्मध्रुग्भ्यः
पञ्चमीअस्मद्रुहः अस्मध्रुड्भ्याम् अस्मध्रुग्भ्याम् अस्मध्रुड्भ्यः अस्मध्रुग्भ्यः
षष्ठीअस्मद्रुहः अस्मद्रुहोः अस्मद्रुहाम्
सप्तमीअस्मद्रुहि अस्मद्रुहोः अस्मध्रुट्सु अस्मध्रुक्षु

समास अस्मध्रुक् अस्मध्रुट्

अव्यय ॰अस्मध्रुक् ॰अस्मध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria