सुबन्तावली ?असितमुष्कक

Roma

पुमान्एकद्विबहु
प्रथमाअसितमुष्ककः असितमुष्ककौ असितमुष्ककाः
सम्बोधनम्असितमुष्कक असितमुष्ककौ असितमुष्ककाः
द्वितीयाअसितमुष्ककम् असितमुष्ककौ असितमुष्ककान्
तृतीयाअसितमुष्ककेण असितमुष्ककाभ्याम् असितमुष्ककैः असितमुष्ककेभिः
चतुर्थीअसितमुष्ककाय असितमुष्ककाभ्याम् असितमुष्ककेभ्यः
पञ्चमीअसितमुष्ककात् असितमुष्ककाभ्याम् असितमुष्ककेभ्यः
षष्ठीअसितमुष्ककस्य असितमुष्ककयोः असितमुष्ककाणाम्
सप्तमीअसितमुष्कके असितमुष्ककयोः असितमुष्ककेषु

समास असितमुष्कक

अव्यय ॰असितमुष्ककम् ॰असितमुष्ककात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria