Declension table of ?asitagrīvā

Deva

FeminineSingularDualPlural
Nominativeasitagrīvā asitagrīve asitagrīvāḥ
Vocativeasitagrīve asitagrīve asitagrīvāḥ
Accusativeasitagrīvām asitagrīve asitagrīvāḥ
Instrumentalasitagrīvayā asitagrīvābhyām asitagrīvābhiḥ
Dativeasitagrīvāyai asitagrīvābhyām asitagrīvābhyaḥ
Ablativeasitagrīvāyāḥ asitagrīvābhyām asitagrīvābhyaḥ
Genitiveasitagrīvāyāḥ asitagrīvayoḥ asitagrīvāṇām
Locativeasitagrīvāyām asitagrīvayoḥ asitagrīvāsu

Adverb -asitagrīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria