Declension table of ?asitagrīva

Deva

NeuterSingularDualPlural
Nominativeasitagrīvam asitagrīve asitagrīvāṇi
Vocativeasitagrīva asitagrīve asitagrīvāṇi
Accusativeasitagrīvam asitagrīve asitagrīvāṇi
Instrumentalasitagrīveṇa asitagrīvābhyām asitagrīvaiḥ
Dativeasitagrīvāya asitagrīvābhyām asitagrīvebhyaḥ
Ablativeasitagrīvāt asitagrīvābhyām asitagrīvebhyaḥ
Genitiveasitagrīvasya asitagrīvayoḥ asitagrīvāṇām
Locativeasitagrīve asitagrīvayoḥ asitagrīveṣu

Compound asitagrīva -

Adverb -asitagrīvam -asitagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria