सुबन्तावली ?असितगति

Roma

पुमान्एकद्विबहु
प्रथमाअसितगतिः असितगती असितगतयः
सम्बोधनम्असितगते असितगती असितगतयः
द्वितीयाअसितगतिम् असितगती असितगतीन्
तृतीयाअसितगतिना असितगतिभ्याम् असितगतिभिः
चतुर्थीअसितगतये असितगतिभ्याम् असितगतिभ्यः
पञ्चमीअसितगतेः असितगतिभ्याम् असितगतिभ्यः
षष्ठीअसितगतेः असितगत्योः असितगतीनाम्
सप्तमीअसितगतौ असितगत्योः असितगतिषु

समास असितगति

अव्यय ॰असितगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria