Declension table of asitāśmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asitāśmā | asitāśmānau | asitāśmānaḥ |
Vocative | asitāśman | asitāśmānau | asitāśmānaḥ |
Accusative | asitāśmānam | asitāśmānau | asitāśmanaḥ |
Instrumental | asitāśmanā | asitāśmabhyām | asitāśmabhiḥ |
Dative | asitāśmane | asitāśmabhyām | asitāśmabhyaḥ |
Ablative | asitāśmanaḥ | asitāśmabhyām | asitāśmabhyaḥ |
Genitive | asitāśmanaḥ | asitāśmanoḥ | asitāśmanām |
Locative | asitāśmani | asitāśmanoḥ | asitāśmasu |