Declension table of asiddhavat

Deva

MasculineSingularDualPlural
Nominativeasiddhavān asiddhavantau asiddhavantaḥ
Vocativeasiddhavan asiddhavantau asiddhavantaḥ
Accusativeasiddhavantam asiddhavantau asiddhavataḥ
Instrumentalasiddhavatā asiddhavadbhyām asiddhavadbhiḥ
Dativeasiddhavate asiddhavadbhyām asiddhavadbhyaḥ
Ablativeasiddhavataḥ asiddhavadbhyām asiddhavadbhyaḥ
Genitiveasiddhavataḥ asiddhavatoḥ asiddhavatām
Locativeasiddhavati asiddhavatoḥ asiddhavatsu

Compound asiddhavat -

Adverb -asiddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria