Declension table of asiddhatva

Deva

NeuterSingularDualPlural
Nominativeasiddhatvam asiddhatve asiddhatvāni
Vocativeasiddhatva asiddhatve asiddhatvāni
Accusativeasiddhatvam asiddhatve asiddhatvāni
Instrumentalasiddhatvena asiddhatvābhyām asiddhatvaiḥ
Dativeasiddhatvāya asiddhatvābhyām asiddhatvebhyaḥ
Ablativeasiddhatvāt asiddhatvābhyām asiddhatvebhyaḥ
Genitiveasiddhatvasya asiddhatvayoḥ asiddhatvānām
Locativeasiddhatve asiddhatvayoḥ asiddhatveṣu

Compound asiddhatva -

Adverb -asiddhatvam -asiddhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria