Declension table of ?asiṣyat

Deva

MasculineSingularDualPlural
Nominativeasiṣyan asiṣyantau asiṣyantaḥ
Vocativeasiṣyan asiṣyantau asiṣyantaḥ
Accusativeasiṣyantam asiṣyantau asiṣyataḥ
Instrumentalasiṣyatā asiṣyadbhyām asiṣyadbhiḥ
Dativeasiṣyate asiṣyadbhyām asiṣyadbhyaḥ
Ablativeasiṣyataḥ asiṣyadbhyām asiṣyadbhyaḥ
Genitiveasiṣyataḥ asiṣyatoḥ asiṣyatām
Locativeasiṣyati asiṣyatoḥ asiṣyatsu

Compound asiṣyat -

Adverb -asiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria