Declension table of ?asiṣṭha

Deva

NeuterSingularDualPlural
Nominativeasiṣṭham asiṣṭhe asiṣṭhāni
Vocativeasiṣṭha asiṣṭhe asiṣṭhāni
Accusativeasiṣṭham asiṣṭhe asiṣṭhāni
Instrumentalasiṣṭhena asiṣṭhābhyām asiṣṭhaiḥ
Dativeasiṣṭhāya asiṣṭhābhyām asiṣṭhebhyaḥ
Ablativeasiṣṭhāt asiṣṭhābhyām asiṣṭhebhyaḥ
Genitiveasiṣṭhasya asiṣṭhayoḥ asiṣṭhānām
Locativeasiṣṭhe asiṣṭhayoḥ asiṣṭheṣu

Compound asiṣṭha -

Adverb -asiṣṭham -asiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria