Declension table of asiṃhāsana

Deva

NeuterSingularDualPlural
Nominativeasiṃhāsanam asiṃhāsane asiṃhāsanāni
Vocativeasiṃhāsana asiṃhāsane asiṃhāsanāni
Accusativeasiṃhāsanam asiṃhāsane asiṃhāsanāni
Instrumentalasiṃhāsanena asiṃhāsanābhyām asiṃhāsanaiḥ
Dativeasiṃhāsanāya asiṃhāsanābhyām asiṃhāsanebhyaḥ
Ablativeasiṃhāsanāt asiṃhāsanābhyām asiṃhāsanebhyaḥ
Genitiveasiṃhāsanasya asiṃhāsanayoḥ asiṃhāsanānām
Locativeasiṃhāsane asiṃhāsanayoḥ asiṃhāsaneṣu

Compound asiṃhāsana -

Adverb -asiṃhāsanam -asiṃhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria