सुबन्तावली ?असेचनकदर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसेचनकदर्शनम् असेचनकदर्शने असेचनकदर्शनानि
सम्बोधनम्असेचनकदर्शन असेचनकदर्शने असेचनकदर्शनानि
द्वितीयाअसेचनकदर्शनम् असेचनकदर्शने असेचनकदर्शनानि
तृतीयाअसेचनकदर्शनेन असेचनकदर्शनाभ्याम् असेचनकदर्शनैः
चतुर्थीअसेचनकदर्शनाय असेचनकदर्शनाभ्याम् असेचनकदर्शनेभ्यः
पञ्चमीअसेचनकदर्शनात् असेचनकदर्शनाभ्याम् असेचनकदर्शनेभ्यः
षष्ठीअसेचनकदर्शनस्य असेचनकदर्शनयोः असेचनकदर्शनानाम्
सप्तमीअसेचनकदर्शने असेचनकदर्शनयोः असेचनकदर्शनेषु

समास असेचनकदर्शन

अव्यय ॰असेचनकदर्शनम् ॰असेचनकदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria