सुबन्तावली ?असश्चिवस्

Roma

पुमान्एकद्विबहु
प्रथमाअसश्चिवान् असश्चिवांसौ असश्चिवांसः
सम्बोधनम्असश्चिवन् असश्चिवांसौ असश्चिवांसः
द्वितीयाअसश्चिवांसम् असश्चिवांसौ असश्चुषः
तृतीयाअसश्चुषा असश्चिवद्भ्याम् असश्चिवद्भिः
चतुर्थीअसश्चुषे असश्चिवद्भ्याम् असश्चिवद्भ्यः
पञ्चमीअसश्चुषः असश्चिवद्भ्याम् असश्चिवद्भ्यः
षष्ठीअसश्चुषः असश्चुषोः असश्चुषाम्
सप्तमीअसश्चुषि असश्चुषोः असश्चिवत्सु

समास असश्चिवत्

अव्यय ॰असश्चिवस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria